JAC Board Class 10Th Sanskrit (संस्कृत) Objective Question Online Test | अन्योक्तयः

JAC Board Class 10Th Sanskrit (संस्कृत) Objective Question Online Test | अन्योक्तयः

1. सरसः शोभा केन भवति ?

राजहंसेन
बकेन
मकरेण
मत्स्येन

2. कति राजहंसेन सरसः शोभा भवति ?

शतेन
एकेन
सहस्रेण
बहुना

3. 'एकेन' इति पदे का विभक्तिः ?

प्रथमा
पञ्चमी
तृतीया
सप्तमी

4. भवेत् इति पदे कः लकारः ।

विधिलिङ्
लड़
लोट्
लट्

5. अम्बरपथं के आपेदिरे ?

अंतरिक्षयानानि
वायुयानानि
पतङ्गाः
रविरश्मयः

6. दीनदीनाः काः भवन्ति ?

पिपीलिकाः
मीना:
कच्छपाः
कुक्कुटाः

7. कस्य सङ्कोचम् अञ्चति ?

सरोवरस्य
कूपस्य
जलप्रपातस्य
रत्नाकरस्य

8. 'खगाः' इत्यर्थस्य कृते प्रयुक्तं पर्यायं चित्वा लिखत ।

मीना:
दीना:
रसाला:
पतङ्गाः

9. 'तवोत्तमा' इति पदस्य सन्धि-विच्छेदं कुरुत ।

तव + उत्तमा
तौ + उत्तमा
तवा + उत्तमा
तव् + ओत्तमा

10. कीदृशं वचः न ब्रूयात् ?

कर्णप्रियम्
कार्पण्यम्
अलीकम्
दीनम्

11. गगने के बहवः सन्ति ?

खगाः
अम्भोदा:
नक्षत्राणि
तारकाः

12. पूर्णकृत्वा इति पदस्य अर्थे कः पदः प्रयुक्तः ?

दत्तवा
पूरयित्वा
रिक्त:
श्रीः

13. 'गगने' इति पदे का विभक्तिः ?

चतुर्थी
षष्ठी
प्रथमा
सप्तमी