JAC Board Class 10Th Sanskrit (संस्कृत) Objective Question Online Test | सूक्तयः

JAC Board Class 10Th Sanskrit (संस्कृत) Objective Question Online Test | सूक्तयः

1. यः तत्वार्थनिर्णयः करोति सः कः ?

विवेक:
अविवेकः
कल्पना
स्वप्नः

2. कः न परिभूयते ?

राजा
मन्त्री
आचार्यः
अध्यापकः

3. कीदृशीं वाचं उदीरयेत् ?

अधर्मं
स्वार्थप्रदं
धर्मप्रदां
अनौचित्यं

4. विमूढधीः कीदृशं फलं भुङ्क्ते ?

पक्वं
क्षारीयम्
अपक्वम्
अम्लम्

5. 'मन्त्री' इति पदे कः प्रकृति-प्रत्ययः ?

मन्त्र + इञ्
मन्त्र + ङीप
मन्त्र + णिनि
मन्त्र + ङीप्

6. 'वाक्पटुः' इति समस्त पदे कः समासः चिनुत-

बहुव्रीहि:
तत्पुरुषः
द्वन्द्वः
अव्ययीभावः

7. 'अस्मिन्' इति पदे का विभक्तिः ?

प्रथमा
चतुर्थी
पञ्चमी
सप्तमी

8. 'चक्षुष्मन्तः' इति पदे कः प्रत्ययः ?

मतुप
तमप्
तल्
तसिल्

9. 'आत्मनः' इति पदे का विभक्तिः ?

चतुर्थी
पञ्चमी
षष्ठी
सप्तमी