JAC Board Class 10Th Sanskrit (संस्कृत) Objective Question Online Test | भूकम्पविभीषिका

JAC Board Class 10Th Sanskrit (संस्कृत) Objective Question Online Test | भूकम्पविभीषिका

1. कस्य दारुण-विभीषिका गुर्जरक्षेत्रं ध्वंसावशेषेषु परिवर्तितवती ?

दुर्भिक्षस्य
कोरोनायाः
भूकम्पस्य
जलप्लावनस्य

2. कीदृशानि भवनानि धराशयानि जातानि ?

उन्नतानि
बहुभूमिकानि
मृत्तिकारचितानी
पाषाणनिर्मितानि

3. दुर्वार-जलधाराभिः किम् उपस्थितम् ?

विपत्
चक्रवातम्
सम्पत्
जलप्लावनम्

4. कस्य उपशमनस्य स्थिरोपायः नास्ति ?

भूकम्पस्य
हत्यायाः
चौर्यस्य
भ्रूणहत्यायाः

5. कस्मिन् प्रांते भूकम्पो जातः ?

गुर्जरप्रांते
मध्यप्रदेशे
असमप्रदेशे
अरुणाचले

6. का खनिजमृत्तिकादिकं क्वथयति ?

सूर्य:
अग्निः
वातः
नभः

7. 'विदार्य' इति पदे कः प्रत्ययः ?

क्त्वा
क्त
ल्यप्
ण्यत्

8. क्वथयति' इति क्रियापदस्य किं कर्तृपदम् ?

धरा
अग्निः
नदी
पर्वतः

9. 'शान्तानि' इति पदे का विभक्तिः ?

द्वितीया
प्रथमा
चतुर्थी
षष्ठी

10. 'त्रुट्यन्ति' इति क्रियापदस्य कर्तृपदं किम् ?

पाषाणशिलाः
पृथ्वी
जनाः
वैज्ञानिकाः

11. 'नैकस्मिन्' इति पदस्य सन्धिविच्छेदं कुरुत ।

न + एकस्मिन्
नेक + अस्मिन्
नै + कस्मिन्
नैकः + मिन्