JAC Board Class 10Th Sanskrit (संस्कृत) Objective Question Online Test | बुद्धिर्बलवती सदा

JAC Board Class 10Th Sanskrit (संस्कृत) Objective Question Online Test | बुद्धिर्बलवती सदा

1. बुद्धिमती मार्गे गहनकानने कम् अपश्यत् ?

व्याघ्रम्
भल्लूकम्
सिंहम्
पितरम्

2. लोके महतो भयात् कः मुच्यते ?

विद्वान्
बुद्धिमान्
मूर्खः
व्याघ्रः

3. बुद्धिमती कया पुत्रौ प्रहृतवती ?

दण्डेन
चपेटया
पादेन
खड्गेन

4. बुद्धिमती केन उपेता पितुर्गृहं प्रति चलिता ?

पित्रा
मात्रा
पुत्रद्वयेन
मित्रेण

5. भयग्रस्तं व्याघ्रं दृष्ट्वा कः अवदत् ?

सिंह:
व्याघ्र:
श्रृंगाल:
भल्लूकः

6. जम्बुककृतोत्साहः व्याघ्रः पुनः कुत्र अगच्छत् ?

नगरम्
गृहम्
ग्रामम्
काननम्

7. राजसिंहः कः आसीत् ?

राजा
राजपुत्रः
अमात्यः
सैनिकः

8. 'त्वया अहं हन्तव्यः' इति कः कथयति ?

शृगालः
सिंह:
राजपुत्रः
राजा

9. 'शीघ्रम्' इति पदस्य पर्यायपदं किम् ?

बन्धनम्
मुक्तम्
दूरम्
सत्वरम्

10. 'बध्वा' इति पदस्य विपर्ययपदं किम् ?

मुक्त्वा
मत्वा
हत्वा
कृत्वा

11. देउलाग्रामे कः वसति स्म ?

मानसिंह:
ज्ञानसिंह:
शेरसिंह:
राजसिंहः

12. पितुगृहं प्रति का चलिता ?

बुद्धिमान्
बुद्धिमती
राजसिंहः
शृगालः

13. धूर्तः कः आसीत् ?

सिंहः
बुद्धिमती
शृगालः
व्याघ्रः

14. गहनकानने का एकं व्याघ्रं ददर्श ?

बुद्धिमती
सन्मति
कुमति
सुमति

15. 'व्याघ्रात्' इति पदे का विभक्तिः ?

तृतीया
चतुर्थी
पञ्चमी
सप्तमी

16. 'जम्बुकः' इति पदे कः समानार्थकपदम् ?

शृगालः
महिषः
चित्रक:
शशकः

17. शृगालः' इति पदस्य पर्यायं चित्वा लिखत ।

व्याघ्रः
जम्बुकः
मृग:
श्वानः

18. सः कुत्र एकं व्याघ्रम् अपश्यत् ?

चलचित्रे
कानने
नगरे
पुष्पोद्याने

19. कीदृशः शृगालकः व्याघ्रेण सह नष्टः ?

गलबद्धः
सोत्साहः
निर्बलः
आरोग्यः

20. व्याघ्रमारी इति मत्वा कः भयाकुलचितः नष्टः ?

व्याघ्रः
शृगालः
कच्छप:
शशकः

21. व्याघ्रजम्बुकौ कुत्र यथौ ?

ग्रामम्
काननम्
उद्यानम्
नदीतटम्

22. कीदृशः व्याघ्रः नष्टः ?

मूर्ख:
बुद्धिमान्
भयाकुलचित्तः
चतुरः

23. सा कस्मात् पुत्रौ चपेटया प्रहतवती ?

दर्पात्
धाष्टर्यात्
कोपात्
मोहात्

24. बृद्धिमती कुत्र व्याघ्रम् अपश्यत् ?

गहनकानने
ग्रामे
नगरे
महानगरे

25. कीदृशं व्याघ्रं दृष्ट्वा धूर्तः शृगालः हसन्नाह।

आनन्दमगनम्
गच्छन्तम्
भयाकुलम्
आयान्तम्

26. 'राजपुत्रः' इति पदे कः समासः ?

द्विगु:
तत्पुरुषः
अव्ययीभावः
कर्मधारयः

27. 'महतो भयात्' अत्र 'महत्' इति पदं किम् ?

संयोजक:
विशेष्यम्
अव्ययपदम्
विशेषणम्

28. 'पत्नी' इत्यर्थे गद्यांशे कः शब्दः प्रयुक्तः ?

भार्या
कानन
देउला
मत्वा

29. 'मन्दं मन्दं' इति पदस्य विलोमपदं किम ?

नक्तम्
तूर्णम
सहसा
अथ