JAC Board Class 10Th Sanskrit (संस्कृत) Objective Question Online Test | विचित्रः साक्षी

JAC Board Class 10Th Sanskrit (संस्कृत) Objective Question Online Test | विचित्रः साक्षी

1. 'पदयात्रा' इति पदस्य समास विग्रहं लिखत ।

पदस्य यात्रा
पदः च यात्रा च
पदयोः यात्रा
पदाभ्यां यात्रा

2. अतिथिमेव चौरं मत्वा के अभर्त्सयन् ?

दूता:
ग्रामवासिनः
साधवः
श्रेष्ठिनः

3. 'प्रबुद्धोऽतिथिः' अस्य सन्धिच्छेदं कुरुत ।

प्रबुद्धः + अतिथिः
प्रबुद्धो + तिथिः
प्र + बुद्धोतिथिः
प्रबुद्ध + ओतिथिः

4. 'प्रायच्छत्' इति क्रियायाः कर्तृपदं चिनुत ।

गृही
पुत्रः
पिता
निर्धनः

5. 'प्रविश्य' इत्यस्य विलोमपदं चित्वा लिखत ।

आगत्य
निष्क्रम्य
उपविश्य
आक्रम्य

6. 'करणीयम्' इति पदे कः प्रत्ययः ?

यत्
ण्यत्
अनीयर्
तुमुन्

7. 'अशक्नोत्' इति क्रियापदे कः लकारः ?

लट्
लङ्
लृट्
लोट्

8. 'भारवेदनया' इत्यस्मिन् पदे का विभक्तिः ?

चतुर्थी
तृतीया
षष्ठी
पञ्चमी

9. 'मार्गे' इत्यर्थस्य कृते पर्यायं चित्वा लिखत ।

सध्वनि
अध्वनि
उध्वनि
आध्वनि

10. 'लप्स्यसे' इति पदे कः लकारः ?

लङ्
लोट्
लृट्
विधिलिङ्