JAC Board Class 10Th Sanskrit (संस्कृत) Objective Question Online Test | शिशुलालनम्

JAC Board Class 10Th Sanskrit (संस्कृत) Objective Question Online Test | शिशुलालनम्

1. कुशलवयोः गुरुः कः आसीत् ?

नारदः
व्यासः
वाल्मीकिः
विश्वामित्रः

2. कस्य समुदाचारः उदात्तरम्यः आसीत् ?

लवस्य
कुशस्य
चन्द्रकेतोः
भरतस्य

3. अतिदीर्घः प्रवासः कीदृशः भवति ?

आकर्षकः
दारुणः
दर्शनीयः
रमणीय:

4. कुशलवयोः स्पर्शः कीदृशः आसीत् ?

कोपग्रस्तः
मोहग्रस्तः
हृदयग्राही
वियुक्तः

5. अध्यासितुं किं न युक्तं कथितम् ?

रोगशय्याम्
राजासनम्
प्रस्तरखण्डम्
आसन्दिकाम्

6. 'उभौ' इति पदं काभ्यां प्रयुक्तः ?

रामलक्ष्मणाभ्याम्
सीतारामाभ्याम्
लवकुशाभ्याम्
लवविदूषकाभ्याम्

7. 'खल्वेतत्' इति पदस्य सन्धिच्छेदं कुरुत ।

खल्व + तत्
खल्वे + तत्
खल् + वेतत्
खलु + एतत्

8. 'वेदितुमिच्छामि' अनयोः पदयोः तुमुन् प्रत्यायान्त पदं चिनुत ।

इच्छामि
वेदितुम
नामधेयम्
महात्म्यम्

9. 'उदात्तरम्यः समुदाचारः' अनयोः पदयोः विशेषणं चिनुत ।

समुदाचारः
आत्मानम्
कथ्यताम्
उदात्तरम्यः

10. 'लालनीयः' इति पदे कः प्रत्ययः ?

क्त्वा
तव्यत्
अनीयर्
ल्यप्

11. 'दाक्षिण्येन' इति पदे का विभक्ति ?

तृतीया
चतुर्थी
पञ्चमी
षष्ठी

12. 'विधीयते' इत्यस्मिन् पदे कः लकारः प्रयुक्तः ?

लृट्
लट्
लङ्
लोट्

13. 'राक्षसी' इति पदस्य विलोमपदं अवचित्य लिखत ।

देवी
वयस्य
मुनिः
विदूषकः

14. 'एतयोर्जननी तेनावमानिता' इत्यत्र' 'तेन' सर्वनाम पदं कस्मै प्रयुक्तम् ?

पुत्राय
पित्रे
मुनये
गुरुजनेभ्यः