JAC Board Class 10Th Sanskrit (संस्कृत) Objective Question Online Test | शुचिपर्यावरणम्

JAC Board Class 10Th Sanskrit (संस्कृत) Objective Question Online Test | शुचिपर्यावरणम्

1. किं कज्जलमलिनं धूमं मुञ्चति ?

ध्वानम्
शतशकटीयानम्
वृषशकटम्
द्विचक्रिका

2. 'अतिसमीपम्' इति पदस्य विपर्ययपदं किम् ?

ग्रामान्ते
क्षणमपि
प्रपश्यामि
बहुदूरम्

3. कीदृशानां वृक्षाणां माला रमणीया भवेत् ?

हरितानाम्
शुष्कानाम्
गगनचुम्बिानाम्
दीर्घानाम्

4. 'शुचिपर्यावरणम्' इति पाठे कविः कुत्र गन्तुम् इच्छति ?

नगरम्
खलकुलकलरवगुञ्जितवनदेशम्
समुद्रतटम्
ग्रामम्

5. कविः कीदृशं सन्देशं दातुम् इच्छति ?

प्रियसन्देशम्
अप्रियसन्देशम्
धृतसुखसन्देशम्
बालसन्देशम्

6. का ध्वानं कुर्वन्ती संधावति ?

बालक्रीडनम्
बसयानम्
वाष्पयानमाला
चटका

7. केषां माला रमणीया भवेत् ?

मानवानाम्
पशूनाम्
वृक्षाणाम्
जन्तूनाम्

8. अत्रं दुर्वहम् ......... जातम् ।

जीवितम्
पर्यावरणम्
धूमम्
ध्वानम्

9. लौहचक्रं कस्य शोषकम् अस्ति ?

शरीरस्य
स्थानस्य
यानस्य
महानगरस्य

10. चक्रं कथं चलति ?

तीव्रम्
मन्दम्
शकटम्
वक्रम्

11. लतानां माला कीदृशी भवेत् ?

रमणीया
अभद्रा
कुरुपा
कुत्सिता

12. वाष्पयानमाला किं कुर्वन्ती संधावति ?

ध्वानम्
मलिनम्
धूमम्
मौनम्

13. मानवानाम् जीवनस्य कामनां कः करोति ?

पशु
कविः
मुनिः
मानवः

14. शतशकटीयानं कज्जलमलिनं सदृशम् किं मुञ्चति ?

जलम्
ध्वानम्
पवनम्
धूमम्

15. कुसुमावलिः कस्मात् चालिता ?

समीरात्
ध्वनेः
अम्बुधे:
जलजात्

16. निर्मलं किं नास्ति ?

जलम्
गगनम्
वस्त्रम्
बदनम्

17. बहिरन्तर्जगति तु बहु किं करणीयम् ?

सञ्चरणम्
शुद्धीकरणम्
चाकचिक्यजालम्
संगमनम्

18. मानवाय किं कामये ?

मरणम्
तरणम्
जीवनम्
जनग्रसनम्

19. पयः पूरं निर्झरनदी कुत्र वर्तते ?

सुदूरम्
देशान्तरे
सीमान्ते
ग्रामान्ते

20. अस्माकं शरणं का अस्ति ?

ईशभक्तिः
प्रकृतिः
सरस्तीरम्
सदनम्

21. कुत्र जीवितं दुर्वहं मन्यते ?

महानगरे
ग्रामे
विदेशे
प्रान्ते

22. अस्माकं शरणं किम् ?

सदनम्
देवस्थलम्
आश्रमम्
प्रकृतिः

23. काः ध्वनिं वितरन्ती संधावति ?

द्विचक्रिका
वृषशकटम्
मोटरयानम्
वाष्पयानमाला

24. भृशं दूषितं किम् अस्ति ?

वसुधा
गगनम्
वायुमण्डलम्
ओजोनमण्डलम्

25. कविः कुत्र क्षणमपि गन्तुम् गच्छति ?

नगरे
कान्तारे
अचले
सरोवर तटे

26. केषां अनन्ताः पंक्त्यः मार्गे दृश्यन्ते ?

यानानां
पशुनां
जीवानाम्
पक्षीणाम्

27. पाठे अस्मिन् कस्याः ऋतोः वर्णनम् अस्ति ?

वर्षायाः
निदाघस्य
शिशिरस्य
वसन्तस्य

28. समीरचालिता का अस्ति ?

गीतावलिः
दीपावलिः
कुसुमावलिः
कवितावलिः

29. किं जीवितं रसं न हरेत् ?

पाषाणी सभ्यता
सिन्धु सभ्यता
असभ्यता
संस्कृतिः

30. कवि कस्मै जीवनस्य कामना करोति ?

पक्षिणे
मानवाय
वन्यजन्तवे
जलचराय

31. ध्वानं वितरन्ती का संधावति ?

बालानां सम्मर्दः
मृच्छकटिकम्
वाष्पयानमाला
शूनीनां समूहः

32. कविः कुतः नेतुं कथयति ?

नगरात्
ग्रामात्
पर्वतात्
जलधितटात्

33. सञ्चरणं कुत्र स्यात् ?

तडागे
कान्तारे
मेलापके
देवालये

34. 'सञ्चरणम्' इति अस्मिन् पदे कः प्रत्ययः ?

शतृ
ल्युट्
ण्यत्
ल्यप्

35. 'जगति' इति पदे का विभक्ति ?

प्रथमा
सप्तमी
चतुर्थी
तृतीया

36. 'कुसुमावलिः' इति पदस्य समास विग्रहं कुरुत ।

कुसुमानाम् अवलिः
कुसुमस्य अवलिः
कुसुमे अवलिः
कुसुम च अवलि च

37. 'दशन' इत्यर्थे कः शब्दः प्रयुक्तः ?

उदरम्
ओष्ठौ
नासिका
दन्ताः