JAC Board Class 10Th Sanskrit (संस्कृत) Objective Question Online Test | सौहार्द प्रकृतेः शोभा

JAC Board Class 10Th Sanskrit (संस्कृत) Objective Question Online Test | सौहार्द प्रकृतेः शोभा

1. विधात्रा कस्य शिरसि राजमुकुटमिव शिखां स्थापयता ?

भ्रमरस्य
कुक्कुटस्य
कोकिलायाः
मयूरस्य

2. मयूरस्य नृत्यं प्रकृतेः का कथ्यते ?

सौन्दर्यम्
आराधना
गर्वम्
हर्षम्

3. नदीजलं पातुं कौ आगतौ ?

गजाश्वौ
मृगशशकौ
व्याघ्रचित्रकौ
गोब्राह्मणौ

4. के मिथः कलहं कुर्वन्ति स्म ?

दुर्जनाः
पक्षिणः
वन्यजीविनः
पशवः

5. कस्मिन् राज्ञः सुखम् ?

स्वर्थपूर्णे
प्रजासुखे
अनुष्ठाने
एकान्ते

6. पिकस्य सन्ततिं कः पालयति ?

तित्तिलिका
काकः
शुक:
सारिका

7. नौः आकर्णधारा कुत्र विप्लवेत् ?

तडागे
कूपे
जलधौ
रत्नाकरे

8. कः पंक्षी पूर्णं दिनं निद्रायमाणः भवति ?

उल्लूक:
शुकः
वायसः
चटका

9. सर्वे पक्षिणः किमर्थं गन्तुमिच्छन्ति ?

भोजनाय
सज्जायै
रक्षणाय
जलं पातुम्

10. का-का ध्वनिं कः करोति ?

काकः
उल्लूकः
कोकिला
कपोतः

11. पिककाकयोः भेदः कदा ज्ञायते ?

शिशिरे
निदाघे
वर्षतौ
वसन्ते

12. जन्तुं पोथयित्वा कः मारयति ?

भल्लूकः
व्याघ्रः
गजः
जम्बूकः